Declension table of ?haṃsaprabodhā

Deva

FeminineSingularDualPlural
Nominativehaṃsaprabodhā haṃsaprabodhe haṃsaprabodhāḥ
Vocativehaṃsaprabodhe haṃsaprabodhe haṃsaprabodhāḥ
Accusativehaṃsaprabodhām haṃsaprabodhe haṃsaprabodhāḥ
Instrumentalhaṃsaprabodhayā haṃsaprabodhābhyām haṃsaprabodhābhiḥ
Dativehaṃsaprabodhāyai haṃsaprabodhābhyām haṃsaprabodhābhyaḥ
Ablativehaṃsaprabodhāyāḥ haṃsaprabodhābhyām haṃsaprabodhābhyaḥ
Genitivehaṃsaprabodhāyāḥ haṃsaprabodhayoḥ haṃsaprabodhānām
Locativehaṃsaprabodhāyām haṃsaprabodhayoḥ haṃsaprabodhāsu

Adverb -haṃsaprabodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria