Declension table of ?haṃsapoṭṭalī

Deva

FeminineSingularDualPlural
Nominativehaṃsapoṭṭalī haṃsapoṭṭalyau haṃsapoṭṭalyaḥ
Vocativehaṃsapoṭṭali haṃsapoṭṭalyau haṃsapoṭṭalyaḥ
Accusativehaṃsapoṭṭalīm haṃsapoṭṭalyau haṃsapoṭṭalīḥ
Instrumentalhaṃsapoṭṭalyā haṃsapoṭṭalībhyām haṃsapoṭṭalībhiḥ
Dativehaṃsapoṭṭalyai haṃsapoṭṭalībhyām haṃsapoṭṭalībhyaḥ
Ablativehaṃsapoṭṭalyāḥ haṃsapoṭṭalībhyām haṃsapoṭṭalībhyaḥ
Genitivehaṃsapoṭṭalyāḥ haṃsapoṭṭalyoḥ haṃsapoṭṭalīnām
Locativehaṃsapoṭṭalyām haṃsapoṭṭalyoḥ haṃsapoṭṭalīṣu

Compound haṃsapoṭṭali - haṃsapoṭṭalī -

Adverb -haṃsapoṭṭali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria