Declension table of ?haṃsaparameśvara

Deva

MasculineSingularDualPlural
Nominativehaṃsaparameśvaraḥ haṃsaparameśvarau haṃsaparameśvarāḥ
Vocativehaṃsaparameśvara haṃsaparameśvarau haṃsaparameśvarāḥ
Accusativehaṃsaparameśvaram haṃsaparameśvarau haṃsaparameśvarān
Instrumentalhaṃsaparameśvareṇa haṃsaparameśvarābhyām haṃsaparameśvaraiḥ haṃsaparameśvarebhiḥ
Dativehaṃsaparameśvarāya haṃsaparameśvarābhyām haṃsaparameśvarebhyaḥ
Ablativehaṃsaparameśvarāt haṃsaparameśvarābhyām haṃsaparameśvarebhyaḥ
Genitivehaṃsaparameśvarasya haṃsaparameśvarayoḥ haṃsaparameśvarāṇām
Locativehaṃsaparameśvare haṃsaparameśvarayoḥ haṃsaparameśvareṣu

Compound haṃsaparameśvara -

Adverb -haṃsaparameśvaram -haṃsaparameśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria