Declension table of ?haṃsapadī

Deva

FeminineSingularDualPlural
Nominativehaṃsapadī haṃsapadyau haṃsapadyaḥ
Vocativehaṃsapadi haṃsapadyau haṃsapadyaḥ
Accusativehaṃsapadīm haṃsapadyau haṃsapadīḥ
Instrumentalhaṃsapadyā haṃsapadībhyām haṃsapadībhiḥ
Dativehaṃsapadyai haṃsapadībhyām haṃsapadībhyaḥ
Ablativehaṃsapadyāḥ haṃsapadībhyām haṃsapadībhyaḥ
Genitivehaṃsapadyāḥ haṃsapadyoḥ haṃsapadīnām
Locativehaṃsapadyām haṃsapadyoḥ haṃsapadīṣu

Compound haṃsapadi - haṃsapadī -

Adverb -haṃsapadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria