Declension table of ?haṃsapadā

Deva

FeminineSingularDualPlural
Nominativehaṃsapadā haṃsapade haṃsapadāḥ
Vocativehaṃsapade haṃsapade haṃsapadāḥ
Accusativehaṃsapadām haṃsapade haṃsapadāḥ
Instrumentalhaṃsapadayā haṃsapadābhyām haṃsapadābhiḥ
Dativehaṃsapadāyai haṃsapadābhyām haṃsapadābhyaḥ
Ablativehaṃsapadāyāḥ haṃsapadābhyām haṃsapadābhyaḥ
Genitivehaṃsapadāyāḥ haṃsapadayoḥ haṃsapadānām
Locativehaṃsapadāyām haṃsapadayoḥ haṃsapadāsu

Adverb -haṃsapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria