Declension table of ?haṃsapada

Deva

MasculineSingularDualPlural
Nominativehaṃsapadaḥ haṃsapadau haṃsapadāḥ
Vocativehaṃsapada haṃsapadau haṃsapadāḥ
Accusativehaṃsapadam haṃsapadau haṃsapadān
Instrumentalhaṃsapadena haṃsapadābhyām haṃsapadaiḥ haṃsapadebhiḥ
Dativehaṃsapadāya haṃsapadābhyām haṃsapadebhyaḥ
Ablativehaṃsapadāt haṃsapadābhyām haṃsapadebhyaḥ
Genitivehaṃsapadasya haṃsapadayoḥ haṃsapadānām
Locativehaṃsapade haṃsapadayoḥ haṃsapadeṣu

Compound haṃsapada -

Adverb -haṃsapadam -haṃsapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria