Declension table of ?haṃsapāla

Deva

MasculineSingularDualPlural
Nominativehaṃsapālaḥ haṃsapālau haṃsapālāḥ
Vocativehaṃsapāla haṃsapālau haṃsapālāḥ
Accusativehaṃsapālam haṃsapālau haṃsapālān
Instrumentalhaṃsapālena haṃsapālābhyām haṃsapālaiḥ haṃsapālebhiḥ
Dativehaṃsapālāya haṃsapālābhyām haṃsapālebhyaḥ
Ablativehaṃsapālāt haṃsapālābhyām haṃsapālebhyaḥ
Genitivehaṃsapālasya haṃsapālayoḥ haṃsapālānām
Locativehaṃsapāle haṃsapālayoḥ haṃsapāleṣu

Compound haṃsapāla -

Adverb -haṃsapālam -haṃsapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria