Declension table of ?haṃsapādī

Deva

FeminineSingularDualPlural
Nominativehaṃsapādī haṃsapādyau haṃsapādyaḥ
Vocativehaṃsapādi haṃsapādyau haṃsapādyaḥ
Accusativehaṃsapādīm haṃsapādyau haṃsapādīḥ
Instrumentalhaṃsapādyā haṃsapādībhyām haṃsapādībhiḥ
Dativehaṃsapādyai haṃsapādībhyām haṃsapādībhyaḥ
Ablativehaṃsapādyāḥ haṃsapādībhyām haṃsapādībhyaḥ
Genitivehaṃsapādyāḥ haṃsapādyoḥ haṃsapādīnām
Locativehaṃsapādyām haṃsapādyoḥ haṃsapādīṣu

Compound haṃsapādi - haṃsapādī -

Adverb -haṃsapādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria