Declension table of ?haṃsapāda

Deva

NeuterSingularDualPlural
Nominativehaṃsapādam haṃsapāde haṃsapādāni
Vocativehaṃsapāda haṃsapāde haṃsapādāni
Accusativehaṃsapādam haṃsapāde haṃsapādāni
Instrumentalhaṃsapādena haṃsapādābhyām haṃsapādaiḥ
Dativehaṃsapādāya haṃsapādābhyām haṃsapādebhyaḥ
Ablativehaṃsapādāt haṃsapādābhyām haṃsapādebhyaḥ
Genitivehaṃsapādasya haṃsapādayoḥ haṃsapādānām
Locativehaṃsapāde haṃsapādayoḥ haṃsapādeṣu

Compound haṃsapāda -

Adverb -haṃsapādam -haṃsapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria