Declension table of ?haṃsapāda

Deva

MasculineSingularDualPlural
Nominativehaṃsapādaḥ haṃsapādau haṃsapādāḥ
Vocativehaṃsapāda haṃsapādau haṃsapādāḥ
Accusativehaṃsapādam haṃsapādau haṃsapādān
Instrumentalhaṃsapādena haṃsapādābhyām haṃsapādaiḥ haṃsapādebhiḥ
Dativehaṃsapādāya haṃsapādābhyām haṃsapādebhyaḥ
Ablativehaṃsapādāt haṃsapādābhyām haṃsapādebhyaḥ
Genitivehaṃsapādasya haṃsapādayoḥ haṃsapādānām
Locativehaṃsapāde haṃsapādayoḥ haṃsapādeṣu

Compound haṃsapāda -

Adverb -haṃsapādam -haṃsapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria