Declension table of ?haṃsanidāna

Deva

NeuterSingularDualPlural
Nominativehaṃsanidānam haṃsanidāne haṃsanidānāni
Vocativehaṃsanidāna haṃsanidāne haṃsanidānāni
Accusativehaṃsanidānam haṃsanidāne haṃsanidānāni
Instrumentalhaṃsanidānena haṃsanidānābhyām haṃsanidānaiḥ
Dativehaṃsanidānāya haṃsanidānābhyām haṃsanidānebhyaḥ
Ablativehaṃsanidānāt haṃsanidānābhyām haṃsanidānebhyaḥ
Genitivehaṃsanidānasya haṃsanidānayoḥ haṃsanidānānām
Locativehaṃsanidāne haṃsanidānayoḥ haṃsanidāneṣu

Compound haṃsanidāna -

Adverb -haṃsanidānam -haṃsanidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria