Declension table of ?haṃsanādopaniṣad

Deva

FeminineSingularDualPlural
Nominativehaṃsanādopaniṣat haṃsanādopaniṣadau haṃsanādopaniṣadaḥ
Vocativehaṃsanādopaniṣat haṃsanādopaniṣadau haṃsanādopaniṣadaḥ
Accusativehaṃsanādopaniṣadam haṃsanādopaniṣadau haṃsanādopaniṣadaḥ
Instrumentalhaṃsanādopaniṣadā haṃsanādopaniṣadbhyām haṃsanādopaniṣadbhiḥ
Dativehaṃsanādopaniṣade haṃsanādopaniṣadbhyām haṃsanādopaniṣadbhyaḥ
Ablativehaṃsanādopaniṣadaḥ haṃsanādopaniṣadbhyām haṃsanādopaniṣadbhyaḥ
Genitivehaṃsanādopaniṣadaḥ haṃsanādopaniṣadoḥ haṃsanādopaniṣadām
Locativehaṃsanādopaniṣadi haṃsanādopaniṣadoḥ haṃsanādopaniṣatsu

Compound haṃsanādopaniṣat -

Adverb -haṃsanādopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria