Declension table of ?haṃsanādin

Deva

MasculineSingularDualPlural
Nominativehaṃsanādī haṃsanādinau haṃsanādinaḥ
Vocativehaṃsanādin haṃsanādinau haṃsanādinaḥ
Accusativehaṃsanādinam haṃsanādinau haṃsanādinaḥ
Instrumentalhaṃsanādinā haṃsanādibhyām haṃsanādibhiḥ
Dativehaṃsanādine haṃsanādibhyām haṃsanādibhyaḥ
Ablativehaṃsanādinaḥ haṃsanādibhyām haṃsanādibhyaḥ
Genitivehaṃsanādinaḥ haṃsanādinoḥ haṃsanādinām
Locativehaṃsanādini haṃsanādinoḥ haṃsanādiṣu

Compound haṃsanādi -

Adverb -haṃsanādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria