Declension table of haṃsanāda

Deva

MasculineSingularDualPlural
Nominativehaṃsanādaḥ haṃsanādau haṃsanādāḥ
Vocativehaṃsanāda haṃsanādau haṃsanādāḥ
Accusativehaṃsanādam haṃsanādau haṃsanādān
Instrumentalhaṃsanādena haṃsanādābhyām haṃsanādaiḥ haṃsanādebhiḥ
Dativehaṃsanādāya haṃsanādābhyām haṃsanādebhyaḥ
Ablativehaṃsanādāt haṃsanādābhyām haṃsanādebhyaḥ
Genitivehaṃsanādasya haṃsanādayoḥ haṃsanādānām
Locativehaṃsanāde haṃsanādayoḥ haṃsanādeṣu

Compound haṃsanāda -

Adverb -haṃsanādam -haṃsanādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria