Declension table of ?haṃsanābha

Deva

MasculineSingularDualPlural
Nominativehaṃsanābhaḥ haṃsanābhau haṃsanābhāḥ
Vocativehaṃsanābha haṃsanābhau haṃsanābhāḥ
Accusativehaṃsanābham haṃsanābhau haṃsanābhān
Instrumentalhaṃsanābhena haṃsanābhābhyām haṃsanābhaiḥ haṃsanābhebhiḥ
Dativehaṃsanābhāya haṃsanābhābhyām haṃsanābhebhyaḥ
Ablativehaṃsanābhāt haṃsanābhābhyām haṃsanābhebhyaḥ
Genitivehaṃsanābhasya haṃsanābhayoḥ haṃsanābhānām
Locativehaṃsanābhe haṃsanābhayoḥ haṃsanābheṣu

Compound haṃsanābha -

Adverb -haṃsanābham -haṃsanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria