Declension table of ?haṃsamukhī

Deva

FeminineSingularDualPlural
Nominativehaṃsamukhī haṃsamukhyau haṃsamukhyaḥ
Vocativehaṃsamukhi haṃsamukhyau haṃsamukhyaḥ
Accusativehaṃsamukhīm haṃsamukhyau haṃsamukhīḥ
Instrumentalhaṃsamukhyā haṃsamukhībhyām haṃsamukhībhiḥ
Dativehaṃsamukhyai haṃsamukhībhyām haṃsamukhībhyaḥ
Ablativehaṃsamukhyāḥ haṃsamukhībhyām haṃsamukhībhyaḥ
Genitivehaṃsamukhyāḥ haṃsamukhyoḥ haṃsamukhīnām
Locativehaṃsamukhyām haṃsamukhyoḥ haṃsamukhīṣu

Compound haṃsamukhi - haṃsamukhī -

Adverb -haṃsamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria