Declension table of ?haṃsamukha

Deva

NeuterSingularDualPlural
Nominativehaṃsamukham haṃsamukhe haṃsamukhāni
Vocativehaṃsamukha haṃsamukhe haṃsamukhāni
Accusativehaṃsamukham haṃsamukhe haṃsamukhāni
Instrumentalhaṃsamukhena haṃsamukhābhyām haṃsamukhaiḥ
Dativehaṃsamukhāya haṃsamukhābhyām haṃsamukhebhyaḥ
Ablativehaṃsamukhāt haṃsamukhābhyām haṃsamukhebhyaḥ
Genitivehaṃsamukhasya haṃsamukhayoḥ haṃsamukhānām
Locativehaṃsamukhe haṃsamukhayoḥ haṃsamukheṣu

Compound haṃsamukha -

Adverb -haṃsamukham -haṃsamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria