Declension table of ?haṃsamukha

Deva

MasculineSingularDualPlural
Nominativehaṃsamukhaḥ haṃsamukhau haṃsamukhāḥ
Vocativehaṃsamukha haṃsamukhau haṃsamukhāḥ
Accusativehaṃsamukham haṃsamukhau haṃsamukhān
Instrumentalhaṃsamukhena haṃsamukhābhyām haṃsamukhaiḥ haṃsamukhebhiḥ
Dativehaṃsamukhāya haṃsamukhābhyām haṃsamukhebhyaḥ
Ablativehaṃsamukhāt haṃsamukhābhyām haṃsamukhebhyaḥ
Genitivehaṃsamukhasya haṃsamukhayoḥ haṃsamukhānām
Locativehaṃsamukhe haṃsamukhayoḥ haṃsamukheṣu

Compound haṃsamukha -

Adverb -haṃsamukham -haṃsamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria