Declension table of ?haṃsamārga

Deva

MasculineSingularDualPlural
Nominativehaṃsamārgaḥ haṃsamārgau haṃsamārgāḥ
Vocativehaṃsamārga haṃsamārgau haṃsamārgāḥ
Accusativehaṃsamārgam haṃsamārgau haṃsamārgān
Instrumentalhaṃsamārgeṇa haṃsamārgābhyām haṃsamārgaiḥ haṃsamārgebhiḥ
Dativehaṃsamārgāya haṃsamārgābhyām haṃsamārgebhyaḥ
Ablativehaṃsamārgāt haṃsamārgābhyām haṃsamārgebhyaḥ
Genitivehaṃsamārgasya haṃsamārgayoḥ haṃsamārgāṇām
Locativehaṃsamārge haṃsamārgayoḥ haṃsamārgeṣu

Compound haṃsamārga -

Adverb -haṃsamārgam -haṃsamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria