Declension table of ?haṃsamāheśvara

Deva

MasculineSingularDualPlural
Nominativehaṃsamāheśvaraḥ haṃsamāheśvarau haṃsamāheśvarāḥ
Vocativehaṃsamāheśvara haṃsamāheśvarau haṃsamāheśvarāḥ
Accusativehaṃsamāheśvaram haṃsamāheśvarau haṃsamāheśvarān
Instrumentalhaṃsamāheśvareṇa haṃsamāheśvarābhyām haṃsamāheśvaraiḥ haṃsamāheśvarebhiḥ
Dativehaṃsamāheśvarāya haṃsamāheśvarābhyām haṃsamāheśvarebhyaḥ
Ablativehaṃsamāheśvarāt haṃsamāheśvarābhyām haṃsamāheśvarebhyaḥ
Genitivehaṃsamāheśvarasya haṃsamāheśvarayoḥ haṃsamāheśvarāṇām
Locativehaṃsamāheśvare haṃsamāheśvarayoḥ haṃsamāheśvareṣu

Compound haṃsamāheśvara -

Adverb -haṃsamāheśvaram -haṃsamāheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria