Declension table of ?haṃsamāṣā

Deva

FeminineSingularDualPlural
Nominativehaṃsamāṣā haṃsamāṣe haṃsamāṣāḥ
Vocativehaṃsamāṣe haṃsamāṣe haṃsamāṣāḥ
Accusativehaṃsamāṣām haṃsamāṣe haṃsamāṣāḥ
Instrumentalhaṃsamāṣayā haṃsamāṣābhyām haṃsamāṣābhiḥ
Dativehaṃsamāṣāyai haṃsamāṣābhyām haṃsamāṣābhyaḥ
Ablativehaṃsamāṣāyāḥ haṃsamāṣābhyām haṃsamāṣābhyaḥ
Genitivehaṃsamāṣāyāḥ haṃsamāṣayoḥ haṃsamāṣāṇām
Locativehaṃsamāṣāyām haṃsamāṣayoḥ haṃsamāṣāsu

Adverb -haṃsamāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria