Declension table of ?haṃsamaṇḍūraka

Deva

NeuterSingularDualPlural
Nominativehaṃsamaṇḍūrakam haṃsamaṇḍūrake haṃsamaṇḍūrakāṇi
Vocativehaṃsamaṇḍūraka haṃsamaṇḍūrake haṃsamaṇḍūrakāṇi
Accusativehaṃsamaṇḍūrakam haṃsamaṇḍūrake haṃsamaṇḍūrakāṇi
Instrumentalhaṃsamaṇḍūrakeṇa haṃsamaṇḍūrakābhyām haṃsamaṇḍūrakaiḥ
Dativehaṃsamaṇḍūrakāya haṃsamaṇḍūrakābhyām haṃsamaṇḍūrakebhyaḥ
Ablativehaṃsamaṇḍūrakāt haṃsamaṇḍūrakābhyām haṃsamaṇḍūrakebhyaḥ
Genitivehaṃsamaṇḍūrakasya haṃsamaṇḍūrakayoḥ haṃsamaṇḍūrakāṇām
Locativehaṃsamaṇḍūrake haṃsamaṇḍūrakayoḥ haṃsamaṇḍūrakeṣu

Compound haṃsamaṇḍūraka -

Adverb -haṃsamaṇḍūrakam -haṃsamaṇḍūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria