Declension table of ?haṃsalipi

Deva

FeminineSingularDualPlural
Nominativehaṃsalipiḥ haṃsalipī haṃsalipayaḥ
Vocativehaṃsalipe haṃsalipī haṃsalipayaḥ
Accusativehaṃsalipim haṃsalipī haṃsalipīḥ
Instrumentalhaṃsalipyā haṃsalipibhyām haṃsalipibhiḥ
Dativehaṃsalipyai haṃsalipaye haṃsalipibhyām haṃsalipibhyaḥ
Ablativehaṃsalipyāḥ haṃsalipeḥ haṃsalipibhyām haṃsalipibhyaḥ
Genitivehaṃsalipyāḥ haṃsalipeḥ haṃsalipyoḥ haṃsalipīnām
Locativehaṃsalipyām haṃsalipau haṃsalipyoḥ haṃsalipiṣu

Compound haṃsalipi -

Adverb -haṃsalipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria