Declension table of ?haṃsakūṭa

Deva

MasculineSingularDualPlural
Nominativehaṃsakūṭaḥ haṃsakūṭau haṃsakūṭāḥ
Vocativehaṃsakūṭa haṃsakūṭau haṃsakūṭāḥ
Accusativehaṃsakūṭam haṃsakūṭau haṃsakūṭān
Instrumentalhaṃsakūṭena haṃsakūṭābhyām haṃsakūṭaiḥ haṃsakūṭebhiḥ
Dativehaṃsakūṭāya haṃsakūṭābhyām haṃsakūṭebhyaḥ
Ablativehaṃsakūṭāt haṃsakūṭābhyām haṃsakūṭebhyaḥ
Genitivehaṃsakūṭasya haṃsakūṭayoḥ haṃsakūṭānām
Locativehaṃsakūṭe haṃsakūṭayoḥ haṃsakūṭeṣu

Compound haṃsakūṭa -

Adverb -haṃsakūṭam -haṃsakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria