Declension table of ?haṃsakāyana

Deva

MasculineSingularDualPlural
Nominativehaṃsakāyanaḥ haṃsakāyanau haṃsakāyanāḥ
Vocativehaṃsakāyana haṃsakāyanau haṃsakāyanāḥ
Accusativehaṃsakāyanam haṃsakāyanau haṃsakāyanān
Instrumentalhaṃsakāyanena haṃsakāyanābhyām haṃsakāyanaiḥ haṃsakāyanebhiḥ
Dativehaṃsakāyanāya haṃsakāyanābhyām haṃsakāyanebhyaḥ
Ablativehaṃsakāyanāt haṃsakāyanābhyām haṃsakāyanebhyaḥ
Genitivehaṃsakāyanasya haṃsakāyanayoḥ haṃsakāyanānām
Locativehaṃsakāyane haṃsakāyanayoḥ haṃsakāyaneṣu

Compound haṃsakāyana -

Adverb -haṃsakāyanam -haṃsakāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria