Declension table of ?haṃsakāntā

Deva

FeminineSingularDualPlural
Nominativehaṃsakāntā haṃsakānte haṃsakāntāḥ
Vocativehaṃsakānte haṃsakānte haṃsakāntāḥ
Accusativehaṃsakāntām haṃsakānte haṃsakāntāḥ
Instrumentalhaṃsakāntayā haṃsakāntābhyām haṃsakāntābhiḥ
Dativehaṃsakāntāyai haṃsakāntābhyām haṃsakāntābhyaḥ
Ablativehaṃsakāntāyāḥ haṃsakāntābhyām haṃsakāntābhyaḥ
Genitivehaṃsakāntāyāḥ haṃsakāntayoḥ haṃsakāntānām
Locativehaṃsakāntāyām haṃsakāntayoḥ haṃsakāntāsu

Adverb -haṃsakāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria