Declension table of ?haṃsakālītanaya

Deva

MasculineSingularDualPlural
Nominativehaṃsakālītanayaḥ haṃsakālītanayau haṃsakālītanayāḥ
Vocativehaṃsakālītanaya haṃsakālītanayau haṃsakālītanayāḥ
Accusativehaṃsakālītanayam haṃsakālītanayau haṃsakālītanayān
Instrumentalhaṃsakālītanayena haṃsakālītanayābhyām haṃsakālītanayaiḥ haṃsakālītanayebhiḥ
Dativehaṃsakālītanayāya haṃsakālītanayābhyām haṃsakālītanayebhyaḥ
Ablativehaṃsakālītanayāt haṃsakālītanayābhyām haṃsakālītanayebhyaḥ
Genitivehaṃsakālītanayasya haṃsakālītanayayoḥ haṃsakālītanayānām
Locativehaṃsakālītanaye haṃsakālītanayayoḥ haṃsakālītanayeṣu

Compound haṃsakālītanaya -

Adverb -haṃsakālītanayam -haṃsakālītanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria