Declension table of haṃsaka

Deva

NeuterSingularDualPlural
Nominativehaṃsakam haṃsake haṃsakāni
Vocativehaṃsaka haṃsake haṃsakāni
Accusativehaṃsakam haṃsake haṃsakāni
Instrumentalhaṃsakena haṃsakābhyām haṃsakaiḥ
Dativehaṃsakāya haṃsakābhyām haṃsakebhyaḥ
Ablativehaṃsakāt haṃsakābhyām haṃsakebhyaḥ
Genitivehaṃsakasya haṃsakayoḥ haṃsakānām
Locativehaṃsake haṃsakayoḥ haṃsakeṣu

Compound haṃsaka -

Adverb -haṃsakam -haṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria