Declension table of ?haṃsajātīya

Deva

NeuterSingularDualPlural
Nominativehaṃsajātīyam haṃsajātīye haṃsajātīyāni
Vocativehaṃsajātīya haṃsajātīye haṃsajātīyāni
Accusativehaṃsajātīyam haṃsajātīye haṃsajātīyāni
Instrumentalhaṃsajātīyena haṃsajātīyābhyām haṃsajātīyaiḥ
Dativehaṃsajātīyāya haṃsajātīyābhyām haṃsajātīyebhyaḥ
Ablativehaṃsajātīyāt haṃsajātīyābhyām haṃsajātīyebhyaḥ
Genitivehaṃsajātīyasya haṃsajātīyayoḥ haṃsajātīyānām
Locativehaṃsajātīye haṃsajātīyayoḥ haṃsajātīyeṣu

Compound haṃsajātīya -

Adverb -haṃsajātīyam -haṃsajātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria