Declension table of ?haṃsaguhya

Deva

NeuterSingularDualPlural
Nominativehaṃsaguhyam haṃsaguhye haṃsaguhyāni
Vocativehaṃsaguhya haṃsaguhye haṃsaguhyāni
Accusativehaṃsaguhyam haṃsaguhye haṃsaguhyāni
Instrumentalhaṃsaguhyena haṃsaguhyābhyām haṃsaguhyaiḥ
Dativehaṃsaguhyāya haṃsaguhyābhyām haṃsaguhyebhyaḥ
Ablativehaṃsaguhyāt haṃsaguhyābhyām haṃsaguhyebhyaḥ
Genitivehaṃsaguhyasya haṃsaguhyayoḥ haṃsaguhyānām
Locativehaṃsaguhye haṃsaguhyayoḥ haṃsaguhyeṣu

Compound haṃsaguhya -

Adverb -haṃsaguhyam -haṃsaguhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria