Declension table of ?haṃsagati

Deva

NeuterSingularDualPlural
Nominativehaṃsagati haṃsagatinī haṃsagatīni
Vocativehaṃsagati haṃsagatinī haṃsagatīni
Accusativehaṃsagati haṃsagatinī haṃsagatīni
Instrumentalhaṃsagatinā haṃsagatibhyām haṃsagatibhiḥ
Dativehaṃsagatine haṃsagatibhyām haṃsagatibhyaḥ
Ablativehaṃsagatinaḥ haṃsagatibhyām haṃsagatibhyaḥ
Genitivehaṃsagatinaḥ haṃsagatinoḥ haṃsagatīnām
Locativehaṃsagatini haṃsagatinoḥ haṃsagatiṣu

Compound haṃsagati -

Adverb -haṃsagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria