Declension table of ?haṃsagati

Deva

MasculineSingularDualPlural
Nominativehaṃsagatiḥ haṃsagatī haṃsagatayaḥ
Vocativehaṃsagate haṃsagatī haṃsagatayaḥ
Accusativehaṃsagatim haṃsagatī haṃsagatīn
Instrumentalhaṃsagatinā haṃsagatibhyām haṃsagatibhiḥ
Dativehaṃsagataye haṃsagatibhyām haṃsagatibhyaḥ
Ablativehaṃsagateḥ haṃsagatibhyām haṃsagatibhyaḥ
Genitivehaṃsagateḥ haṃsagatyoḥ haṃsagatīnām
Locativehaṃsagatau haṃsagatyoḥ haṃsagatiṣu

Compound haṃsagati -

Adverb -haṃsagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria