Declension table of ?haṃsagamana

Deva

NeuterSingularDualPlural
Nominativehaṃsagamanam haṃsagamane haṃsagamanāni
Vocativehaṃsagamana haṃsagamane haṃsagamanāni
Accusativehaṃsagamanam haṃsagamane haṃsagamanāni
Instrumentalhaṃsagamanena haṃsagamanābhyām haṃsagamanaiḥ
Dativehaṃsagamanāya haṃsagamanābhyām haṃsagamanebhyaḥ
Ablativehaṃsagamanāt haṃsagamanābhyām haṃsagamanebhyaḥ
Genitivehaṃsagamanasya haṃsagamanayoḥ haṃsagamanānām
Locativehaṃsagamane haṃsagamanayoḥ haṃsagamaneṣu

Compound haṃsagamana -

Adverb -haṃsagamanam -haṃsagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria