Declension table of haṃsagāminī

Deva

FeminineSingularDualPlural
Nominativehaṃsagāminī haṃsagāminyau haṃsagāminyaḥ
Vocativehaṃsagāmini haṃsagāminyau haṃsagāminyaḥ
Accusativehaṃsagāminīm haṃsagāminyau haṃsagāminīḥ
Instrumentalhaṃsagāminyā haṃsagāminībhyām haṃsagāminībhiḥ
Dativehaṃsagāminyai haṃsagāminībhyām haṃsagāminībhyaḥ
Ablativehaṃsagāminyāḥ haṃsagāminībhyām haṃsagāminībhyaḥ
Genitivehaṃsagāminyāḥ haṃsagāminyoḥ haṃsagāminīnām
Locativehaṃsagāminyām haṃsagāminyoḥ haṃsagāminīṣu

Compound haṃsagāmini - haṃsagāminī -

Adverb -haṃsagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria