Declension table of ?haṃsaga

Deva

MasculineSingularDualPlural
Nominativehaṃsagaḥ haṃsagau haṃsagāḥ
Vocativehaṃsaga haṃsagau haṃsagāḥ
Accusativehaṃsagam haṃsagau haṃsagān
Instrumentalhaṃsagena haṃsagābhyām haṃsagaiḥ haṃsagebhiḥ
Dativehaṃsagāya haṃsagābhyām haṃsagebhyaḥ
Ablativehaṃsagāt haṃsagābhyām haṃsagebhyaḥ
Genitivehaṃsagasya haṃsagayoḥ haṃsagānām
Locativehaṃsage haṃsagayoḥ haṃsageṣu

Compound haṃsaga -

Adverb -haṃsagam -haṃsagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria