Declension table of ?haṃsadvīpa

Deva

MasculineSingularDualPlural
Nominativehaṃsadvīpaḥ haṃsadvīpau haṃsadvīpāḥ
Vocativehaṃsadvīpa haṃsadvīpau haṃsadvīpāḥ
Accusativehaṃsadvīpam haṃsadvīpau haṃsadvīpān
Instrumentalhaṃsadvīpena haṃsadvīpābhyām haṃsadvīpaiḥ haṃsadvīpebhiḥ
Dativehaṃsadvīpāya haṃsadvīpābhyām haṃsadvīpebhyaḥ
Ablativehaṃsadvīpāt haṃsadvīpābhyām haṃsadvīpebhyaḥ
Genitivehaṃsadvīpasya haṃsadvīpayoḥ haṃsadvīpānām
Locativehaṃsadvīpe haṃsadvīpayoḥ haṃsadvīpeṣu

Compound haṃsadvīpa -

Adverb -haṃsadvīpam -haṃsadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria