Declension table of ?haṃsadūta

Deva

MasculineSingularDualPlural
Nominativehaṃsadūtaḥ haṃsadūtau haṃsadūtāḥ
Vocativehaṃsadūta haṃsadūtau haṃsadūtāḥ
Accusativehaṃsadūtam haṃsadūtau haṃsadūtān
Instrumentalhaṃsadūtena haṃsadūtābhyām haṃsadūtaiḥ haṃsadūtebhiḥ
Dativehaṃsadūtāya haṃsadūtābhyām haṃsadūtebhyaḥ
Ablativehaṃsadūtāt haṃsadūtābhyām haṃsadūtebhyaḥ
Genitivehaṃsadūtasya haṃsadūtayoḥ haṃsadūtānām
Locativehaṃsadūte haṃsadūtayoḥ haṃsadūteṣu

Compound haṃsadūta -

Adverb -haṃsadūtam -haṃsadūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria