Declension table of ?haṃsadhvaja

Deva

MasculineSingularDualPlural
Nominativehaṃsadhvajaḥ haṃsadhvajau haṃsadhvajāḥ
Vocativehaṃsadhvaja haṃsadhvajau haṃsadhvajāḥ
Accusativehaṃsadhvajam haṃsadhvajau haṃsadhvajān
Instrumentalhaṃsadhvajena haṃsadhvajābhyām haṃsadhvajaiḥ haṃsadhvajebhiḥ
Dativehaṃsadhvajāya haṃsadhvajābhyām haṃsadhvajebhyaḥ
Ablativehaṃsadhvajāt haṃsadhvajābhyām haṃsadhvajebhyaḥ
Genitivehaṃsadhvajasya haṃsadhvajayoḥ haṃsadhvajānām
Locativehaṃsadhvaje haṃsadhvajayoḥ haṃsadhvajeṣu

Compound haṃsadhvaja -

Adverb -haṃsadhvajam -haṃsadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria