Declension table of ?haṃsacūḍa

Deva

MasculineSingularDualPlural
Nominativehaṃsacūḍaḥ haṃsacūḍau haṃsacūḍāḥ
Vocativehaṃsacūḍa haṃsacūḍau haṃsacūḍāḥ
Accusativehaṃsacūḍam haṃsacūḍau haṃsacūḍān
Instrumentalhaṃsacūḍena haṃsacūḍābhyām haṃsacūḍaiḥ haṃsacūḍebhiḥ
Dativehaṃsacūḍāya haṃsacūḍābhyām haṃsacūḍebhyaḥ
Ablativehaṃsacūḍāt haṃsacūḍābhyām haṃsacūḍebhyaḥ
Genitivehaṃsacūḍasya haṃsacūḍayoḥ haṃsacūḍānām
Locativehaṃsacūḍe haṃsacūḍayoḥ haṃsacūḍeṣu

Compound haṃsacūḍa -

Adverb -haṃsacūḍam -haṃsacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria