Declension table of ?haṃsacihnadukūlavat

Deva

MasculineSingularDualPlural
Nominativehaṃsacihnadukūlavān haṃsacihnadukūlavantau haṃsacihnadukūlavantaḥ
Vocativehaṃsacihnadukūlavan haṃsacihnadukūlavantau haṃsacihnadukūlavantaḥ
Accusativehaṃsacihnadukūlavantam haṃsacihnadukūlavantau haṃsacihnadukūlavataḥ
Instrumentalhaṃsacihnadukūlavatā haṃsacihnadukūlavadbhyām haṃsacihnadukūlavadbhiḥ
Dativehaṃsacihnadukūlavate haṃsacihnadukūlavadbhyām haṃsacihnadukūlavadbhyaḥ
Ablativehaṃsacihnadukūlavataḥ haṃsacihnadukūlavadbhyām haṃsacihnadukūlavadbhyaḥ
Genitivehaṃsacihnadukūlavataḥ haṃsacihnadukūlavatoḥ haṃsacihnadukūlavatām
Locativehaṃsacihnadukūlavati haṃsacihnadukūlavatoḥ haṃsacihnadukūlavatsu

Compound haṃsacihnadukūlavat -

Adverb -haṃsacihnadukūlavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria