Declension table of ?haṃsacarasvārodaya

Deva

MasculineSingularDualPlural
Nominativehaṃsacarasvārodayaḥ haṃsacarasvārodayau haṃsacarasvārodayāḥ
Vocativehaṃsacarasvārodaya haṃsacarasvārodayau haṃsacarasvārodayāḥ
Accusativehaṃsacarasvārodayam haṃsacarasvārodayau haṃsacarasvārodayān
Instrumentalhaṃsacarasvārodayena haṃsacarasvārodayābhyām haṃsacarasvārodayaiḥ haṃsacarasvārodayebhiḥ
Dativehaṃsacarasvārodayāya haṃsacarasvārodayābhyām haṃsacarasvārodayebhyaḥ
Ablativehaṃsacarasvārodayāt haṃsacarasvārodayābhyām haṃsacarasvārodayebhyaḥ
Genitivehaṃsacarasvārodayasya haṃsacarasvārodayayoḥ haṃsacarasvārodayānām
Locativehaṃsacarasvārodaye haṃsacarasvārodayayoḥ haṃsacarasvārodayeṣu

Compound haṃsacarasvārodaya -

Adverb -haṃsacarasvārodayam -haṃsacarasvārodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria