Declension table of ?haṃsacandrāṃśu

Deva

MasculineSingularDualPlural
Nominativehaṃsacandrāṃśuḥ haṃsacandrāṃśū haṃsacandrāṃśavaḥ
Vocativehaṃsacandrāṃśo haṃsacandrāṃśū haṃsacandrāṃśavaḥ
Accusativehaṃsacandrāṃśum haṃsacandrāṃśū haṃsacandrāṃśūn
Instrumentalhaṃsacandrāṃśunā haṃsacandrāṃśubhyām haṃsacandrāṃśubhiḥ
Dativehaṃsacandrāṃśave haṃsacandrāṃśubhyām haṃsacandrāṃśubhyaḥ
Ablativehaṃsacandrāṃśoḥ haṃsacandrāṃśubhyām haṃsacandrāṃśubhyaḥ
Genitivehaṃsacandrāṃśoḥ haṃsacandrāṃśvoḥ haṃsacandrāṃśūnām
Locativehaṃsacandrāṃśau haṃsacandrāṃśvoḥ haṃsacandrāṃśuṣu

Compound haṃsacandrāṃśu -

Adverb -haṃsacandrāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria