Declension table of ?haṃsabīja

Deva

NeuterSingularDualPlural
Nominativehaṃsabījam haṃsabīje haṃsabījāni
Vocativehaṃsabīja haṃsabīje haṃsabījāni
Accusativehaṃsabījam haṃsabīje haṃsabījāni
Instrumentalhaṃsabījena haṃsabījābhyām haṃsabījaiḥ
Dativehaṃsabījāya haṃsabījābhyām haṃsabījebhyaḥ
Ablativehaṃsabījāt haṃsabījābhyām haṃsabījebhyaḥ
Genitivehaṃsabījasya haṃsabījayoḥ haṃsabījānām
Locativehaṃsabīje haṃsabījayoḥ haṃsabījeṣu

Compound haṃsabīja -

Adverb -haṃsabījam -haṃsabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria