Declension table of ?haṃsabhūpāla

Deva

MasculineSingularDualPlural
Nominativehaṃsabhūpālaḥ haṃsabhūpālau haṃsabhūpālāḥ
Vocativehaṃsabhūpāla haṃsabhūpālau haṃsabhūpālāḥ
Accusativehaṃsabhūpālam haṃsabhūpālau haṃsabhūpālān
Instrumentalhaṃsabhūpālena haṃsabhūpālābhyām haṃsabhūpālaiḥ haṃsabhūpālebhiḥ
Dativehaṃsabhūpālāya haṃsabhūpālābhyām haṃsabhūpālebhyaḥ
Ablativehaṃsabhūpālāt haṃsabhūpālābhyām haṃsabhūpālebhyaḥ
Genitivehaṃsabhūpālasya haṃsabhūpālayoḥ haṃsabhūpālānām
Locativehaṃsabhūpāle haṃsabhūpālayoḥ haṃsabhūpāleṣu

Compound haṃsabhūpāla -

Adverb -haṃsabhūpālam -haṃsabhūpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria