Declension table of ?haṃsāvalī

Deva

FeminineSingularDualPlural
Nominativehaṃsāvalī haṃsāvalyau haṃsāvalyaḥ
Vocativehaṃsāvali haṃsāvalyau haṃsāvalyaḥ
Accusativehaṃsāvalīm haṃsāvalyau haṃsāvalīḥ
Instrumentalhaṃsāvalyā haṃsāvalībhyām haṃsāvalībhiḥ
Dativehaṃsāvalyai haṃsāvalībhyām haṃsāvalībhyaḥ
Ablativehaṃsāvalyāḥ haṃsāvalībhyām haṃsāvalībhyaḥ
Genitivehaṃsāvalyāḥ haṃsāvalyoḥ haṃsāvalīnām
Locativehaṃsāvalyām haṃsāvalyoḥ haṃsāvalīṣu

Compound haṃsāvali - haṃsāvalī -

Adverb -haṃsāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria