Declension table of ?haṃsārūḍhā

Deva

FeminineSingularDualPlural
Nominativehaṃsārūḍhā haṃsārūḍhe haṃsārūḍhāḥ
Vocativehaṃsārūḍhe haṃsārūḍhe haṃsārūḍhāḥ
Accusativehaṃsārūḍhām haṃsārūḍhe haṃsārūḍhāḥ
Instrumentalhaṃsārūḍhayā haṃsārūḍhābhyām haṃsārūḍhābhiḥ
Dativehaṃsārūḍhāyai haṃsārūḍhābhyām haṃsārūḍhābhyaḥ
Ablativehaṃsārūḍhāyāḥ haṃsārūḍhābhyām haṃsārūḍhābhyaḥ
Genitivehaṃsārūḍhāyāḥ haṃsārūḍhayoḥ haṃsārūḍhānām
Locativehaṃsārūḍhāyām haṃsārūḍhayoḥ haṃsārūḍhāsu

Adverb -haṃsārūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria