Declension table of ?haṃsārūḍha

Deva

NeuterSingularDualPlural
Nominativehaṃsārūḍham haṃsārūḍhe haṃsārūḍhāni
Vocativehaṃsārūḍha haṃsārūḍhe haṃsārūḍhāni
Accusativehaṃsārūḍham haṃsārūḍhe haṃsārūḍhāni
Instrumentalhaṃsārūḍhena haṃsārūḍhābhyām haṃsārūḍhaiḥ
Dativehaṃsārūḍhāya haṃsārūḍhābhyām haṃsārūḍhebhyaḥ
Ablativehaṃsārūḍhāt haṃsārūḍhābhyām haṃsārūḍhebhyaḥ
Genitivehaṃsārūḍhasya haṃsārūḍhayoḥ haṃsārūḍhānām
Locativehaṃsārūḍhe haṃsārūḍhayoḥ haṃsārūḍheṣu

Compound haṃsārūḍha -

Adverb -haṃsārūḍham -haṃsārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria