Declension table of ?haṃsārūḍha

Deva

MasculineSingularDualPlural
Nominativehaṃsārūḍhaḥ haṃsārūḍhau haṃsārūḍhāḥ
Vocativehaṃsārūḍha haṃsārūḍhau haṃsārūḍhāḥ
Accusativehaṃsārūḍham haṃsārūḍhau haṃsārūḍhān
Instrumentalhaṃsārūḍhena haṃsārūḍhābhyām haṃsārūḍhaiḥ haṃsārūḍhebhiḥ
Dativehaṃsārūḍhāya haṃsārūḍhābhyām haṃsārūḍhebhyaḥ
Ablativehaṃsārūḍhāt haṃsārūḍhābhyām haṃsārūḍhebhyaḥ
Genitivehaṃsārūḍhasya haṃsārūḍhayoḥ haṃsārūḍhānām
Locativehaṃsārūḍhe haṃsārūḍhayoḥ haṃsārūḍheṣu

Compound haṃsārūḍha -

Adverb -haṃsārūḍham -haṃsārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria