Declension table of ?haṃsāhvayā

Deva

FeminineSingularDualPlural
Nominativehaṃsāhvayā haṃsāhvaye haṃsāhvayāḥ
Vocativehaṃsāhvaye haṃsāhvaye haṃsāhvayāḥ
Accusativehaṃsāhvayām haṃsāhvaye haṃsāhvayāḥ
Instrumentalhaṃsāhvayayā haṃsāhvayābhyām haṃsāhvayābhiḥ
Dativehaṃsāhvayāyai haṃsāhvayābhyām haṃsāhvayābhyaḥ
Ablativehaṃsāhvayāyāḥ haṃsāhvayābhyām haṃsāhvayābhyaḥ
Genitivehaṃsāhvayāyāḥ haṃsāhvayayoḥ haṃsāhvayānām
Locativehaṃsāhvayāyām haṃsāhvayayoḥ haṃsāhvayāsu

Adverb -haṃsāhvayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria