Declension table of ?haṃsāṅghrī

Deva

FeminineSingularDualPlural
Nominativehaṃsāṅghrī haṃsāṅghryau haṃsāṅghryaḥ
Vocativehaṃsāṅghri haṃsāṅghryau haṃsāṅghryaḥ
Accusativehaṃsāṅghrīm haṃsāṅghryau haṃsāṅghrīḥ
Instrumentalhaṃsāṅghryā haṃsāṅghrībhyām haṃsāṅghrībhiḥ
Dativehaṃsāṅghryai haṃsāṅghrībhyām haṃsāṅghrībhyaḥ
Ablativehaṃsāṅghryāḥ haṃsāṅghrībhyām haṃsāṅghrībhyaḥ
Genitivehaṃsāṅghryāḥ haṃsāṅghryoḥ haṃsāṅghrīṇām
Locativehaṃsāṅghryām haṃsāṅghryoḥ haṃsāṅghrīṣu

Compound haṃsāṅghri - haṃsāṅghrī -

Adverb -haṃsāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria